Original

समेताः पुरुषव्याघ्र निहतं शूरमाहवे ।प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते ॥ ६ ॥

Segmented

समेताः पुरुष-व्याघ्र निहतम् शूरम् आहवे प्रकीर्ण-मूर्धज पत्न्यो रुदत्यः पर्युपासते

Analysis

Word Lemma Parse
समेताः समे pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
मूर्धज मूर्धज pos=n,g=f,c=1,n=p
पत्न्यो पत्नी pos=n,g=f,c=1,n=p
रुदत्यः रुद् pos=va,g=f,c=1,n=p,f=part
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat