Original

अमर्षी दीर्घरोषश्च महेष्वासो महारथः ।रणे विनिहतः शेते शूरो गाण्डीवधन्वना ॥ ३ ॥

Segmented

अमर्षी दीर्घ-रोषः च महा-इष्वासः महा-रथः रणे विनिहतः शेते शूरो गाण्डीवधन्वना

Analysis

Word Lemma Parse
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
रोषः रोष pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
विनिहतः विनिहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
शूरो शूर pos=n,g=m,c=1,n=s
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s