Original

पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून् ।शोणितौघपरीताङ्गं शयानं पतितं भुवि ॥ २ ॥

Segmented

पश्य वैकर्तनम् कर्णम् निहत्य अतिरथान् बहून् शोणित-ओघ-परीत-अङ्गम् शयानम् पतितम् भुवि

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
अतिरथान् अतिरथ pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s