Original

सावर्तमाना पतिता पृथिव्यामुत्थाय दीना पुनरेव चैषा ।कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता ॥ १४ ॥

Segmented

सा आवृत् पतिता पृथिव्याम् उत्थाय दीना पुनः एव च एषा कर्णस्य वक्त्रम् परिजिघ्रमाणा रोरूयते पुत्र-वध-अभितप्ता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
आवृत् आवृत् pos=va,g=f,c=1,n=s,f=part
पतिता पत् pos=va,g=f,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
उत्थाय उत्था pos=vi
दीना दीन pos=a,g=f,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
परिजिघ्रमाणा परिघ्रा pos=va,g=f,c=1,n=s,f=part
रोरूयते रोरूय् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
वध वध pos=n,comp=y
अभितप्ता अभितप् pos=va,g=f,c=1,n=s,f=part