Original

आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमियं धरा ते ।ततः शरेणापहृतं शिरस्ते धनंजयेनाहवे शत्रुमध्ये ॥ ११ ॥

Segmented

आचार्य-शापः ऽनुगतो ध्रुवम् त्वाम् यद् अग्रसत् चक्रम् इयम् धरा ते ततः शरेण अपहृतम् शिरः ते धनंजयेन आहवे शत्रु-मध्ये

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
शापः शाप pos=n,g=m,c=1,n=s
ऽनुगतो अनुगम् pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
यद् यत् pos=i
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
चक्रम् चक्र pos=n,g=n,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
धरा धरा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ततः ततस् pos=i
शरेण शर pos=n,g=m,c=3,n=s
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
आहवे आहव pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s