Original

पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् ।लालप्यमानाः करुणं रुदतीं पतितां भुवि ॥ १० ॥

Segmented

पश्य कर्णस्य पत्नीम् त्वम् वृषसेनस्य मातरम् लालप्यमानाः करुणम् रुदतीम् पतिताम् भुवि

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वृषसेनस्य वृषसेन pos=n,g=m,c=6,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
लालप्यमानाः लालप्य् pos=va,g=m,c=1,n=p,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s