Original

गान्धार्युवाच ।एष वैकर्तनः शेते महेष्वासो महारथः ।ज्वलितानलवत्संख्ये संशान्तः पार्थतेजसा ॥ १ ॥

Segmented

गान्धारी उवाच एष वैकर्तनः शेते महा-इष्वासः महा-रथः ज्वलित-अनल-वत् संख्ये संशान्तः पार्थ-तेजसा

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
वत् वत् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
संशान्तः संशम् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s