Original

अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते ।अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः ॥ ९ ॥

Segmented

अवेक्षमाणा तम् बाला कृष्ण त्वाम् अभिभाषते अयम् ते पुण्डरीकाक्ष सदृश-अक्षः निपातितः

Analysis

Word Lemma Parse
अवेक्षमाणा अवेक्ष् pos=va,g=f,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
बाला बाल pos=a,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
सदृश सदृश pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part