Original

काम्यरूपवती चैषा परिष्वजति भामिनी ।लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता ॥ ७ ॥

Segmented

काम्य-रूपवती च एषा परिष्वजति भामिनी लज्जमाना पुरा इव एनम् माध्वीक-मद-मूर्छिता

Analysis

Word Lemma Parse
काम्य काम्य pos=a,comp=y
रूपवती रूपवत् pos=a,g=f,c=1,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
परिष्वजति परिष्वज् pos=v,p=3,n=s,l=lat
भामिनी भामिनी pos=n,g=f,c=1,n=s
लज्जमाना लज्ज् pos=va,g=f,c=1,n=s,f=part
पुरा पुरा pos=i
इव इव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
माध्वीक माध्वीक pos=n,comp=y
मद मद pos=n,comp=y
मूर्छिता मूर्छय् pos=va,g=f,c=1,n=s,f=part