Original

तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी ।विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥ ६ ॥

Segmented

तस्य वक्त्रम् उपाघ्राय सौभद्रस्य यशस्विनी विबुद्ध-कमल-आकारम् कम्बु-वृत्त-शिरोधरम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
उपाघ्राय उपाघ्रा pos=vi
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
विबुद्ध विबुध् pos=va,comp=y,f=part
कमल कमल pos=n,comp=y
आकारम् आकार pos=n,g=n,c=2,n=s
कम्बु कम्बु pos=n,comp=y
वृत्त वृत्त pos=a,comp=y
शिरोधरम् शिरोधरा pos=n,g=n,c=2,n=s