Original

उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् ।शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् ।आयोधनशिरोमध्ये शयानं पश्य माधव ॥ ३२ ॥

Segmented

उत्तरम् च अभिमन्युम् च काम्बोजम् च सुदक्षिणम् शिशून् एतान् हतान् पश्य लक्ष्मणम् च सु दर्शनम् आयोधन-शिरः-मध्ये शयानम् पश्य माधव

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
काम्बोजम् काम्बोज pos=n,g=m,c=2,n=s
pos=i
सुदक्षिणम् सुदक्षिण pos=n,g=m,c=2,n=s
शिशून् शिशु pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
आयोधन आयोधन pos=n,comp=y
शिरः शिरस् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s