Original

आसामातपतप्तानामायासेन च योषिताम् ।श्रमेण च विवर्णानां रूपाणां विगतं वपुः ॥ ३१ ॥

Segmented

आसाम् आतप-तप्तानाम् आयासेन च योषिताम् श्रमेण च विवर्णानाम् रूपाणाम् विगतम् वपुः

Analysis

Word Lemma Parse
आसाम् इदम् pos=n,g=f,c=6,n=p
आतप आतप pos=n,comp=y
तप्तानाम् तप् pos=va,g=f,c=6,n=p,f=part
आयासेन आयास pos=n,g=m,c=3,n=s
pos=i
योषिताम् योषित् pos=n,g=f,c=6,n=p
श्रमेण श्रम pos=n,g=m,c=3,n=s
pos=i
विवर्णानाम् विवर्ण pos=a,g=n,c=6,n=p
रूपाणाम् रूप pos=n,g=n,c=6,n=p
विगतम् विगम् pos=va,g=n,c=1,n=s,f=part
वपुः वपुस् pos=n,g=n,c=1,n=s