Original

तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः ।अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥ ३ ॥

Segmented

तस्य उपलक्षये कृष्ण कार्ष्णेः अमित-तेजसः अभिमन्योः हतस्य अपि प्रभा न एव उपशाम्यति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
कार्ष्णेः कार्ष्णि pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
प्रभा प्रभा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat