Original

द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम् ।विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥ २९ ॥

Segmented

द्रोण-अस्त्र-शर-संकृत्तम् शयानम् रुधिर-उक्षितम् विराटम् वितुदन्ति एते गृध्र-गोमायु-वायसाः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
शर शर pos=n,comp=y
संकृत्तम् संकृत् pos=va,g=m,c=2,n=s,f=part
शयानम् शी pos=va,g=m,c=2,n=s,f=part
रुधिर रुधिर pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=m,c=2,n=s,f=part
विराटम् विराट pos=n,g=m,c=2,n=s
वितुदन्ति वितुद् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
गृध्र गृध्र pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
वायसाः वायस pos=n,g=m,c=1,n=p