Original

एतावानिह संवासो विहितस्ते मया सह ।षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥ २६ ॥

Segmented

एतावान् इह संवासो विहितः ते मया सह षः-मासान् सप्तमे मासि त्वम् वीर निधनम् गतः

Analysis

Word Lemma Parse
एतावान् एतावत् pos=a,g=m,c=1,n=s
इह इह pos=i
संवासो संवास pos=n,g=m,c=1,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
षः षष् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
सप्तमे सप्तम pos=a,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part