Original

दुर्मरं पुनरप्राप्ते काले भवति केनचित् ।यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥ २२ ॥

Segmented

दुर्मरम् पुनः अप्राप्ते काले भवति केनचित् यद् अहम् त्वाम् रणे दृष्ट्वा हतम् जीवामि दुर्भगा

Analysis

Word Lemma Parse
दुर्मरम् दुर्मर pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
अप्राप्ते अप्राप्त pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
केनचित् कश्चित् pos=n,g=m,c=3,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
जीवामि जीव् pos=v,p=1,n=s,l=lat
दुर्भगा दुर्भग pos=a,g=f,c=1,n=s