Original

न राज्यलाभो विपुलः शत्रूणां वा पराभवः ।प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण ॥ २० ॥

Segmented

न राज्य-लाभः विपुलः शत्रूणाम् वा पराभवः प्रीतिम् दास्यति पार्थानाम् त्वाम् ऋते पुष्कर-ईक्षणैः

Analysis

Word Lemma Parse
pos=i
राज्य राज्य pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
विपुलः विपुल pos=a,g=m,c=1,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
वा वा pos=i
पराभवः पराभव pos=n,g=m,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
पुष्कर पुष्कर pos=n,comp=y
ईक्षणैः ईक्षण pos=n,g=m,c=8,n=s