Original

यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् ।स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥ २ ॥

Segmented

यो बिभेद चमूम् एको मम पुत्रस्य दुर्भिदाम् स भूत्वा मृत्युः अन्येषाम् स्वयम् मृत्यु-वशम् गतः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
चमूम् चमू pos=n,g=f,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
दुर्भिदाम् दुर्भिद pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
स्वयम् स्वयम् pos=i
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part