Original

दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत् ।वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥ १९ ॥

Segmented

दृष्ट्वा बहुभिः आक्रन्दे निहतम् त्वाम् अनाथ-वत् वीरः पुरुष-शार्दूलः कथम् जीवति पाण्डवः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
बहुभिः बहु pos=a,g=m,c=3,n=p
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s