Original

बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् ।कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् ।त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥ १८ ॥

Segmented

बालम् त्वाम् परिवार्य एकम् मम दुःखाय जघ्नुषाम् कथम् नु पाण्डवानाम् च पाञ्चालानाम् च पश्यताम् त्वम् वीर निधनम् प्राप्तो नाथवान् सन् अनाथ-वत्

Analysis

Word Lemma Parse
बालम् बाल pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
परिवार्य परिवारय् pos=vi
एकम् एक pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
दुःखाय दुःख pos=n,g=n,c=4,n=s
जघ्नुषाम् हन् pos=va,g=m,c=6,n=p,f=part
कथम् कथम् pos=i
नु नु pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
नाथवान् नाथवत् pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i