Original

द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः ।रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ॥ १७ ॥

Segmented

द्रोण-द्रौणायनि च उभौ यैः असि व्यसनीकृतः रथ-ऋषभाणाम् सर्वेषाम् कथम् आसीत् तदा मनः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
द्रौणायनि द्रौणायनि pos=n,g=m,c=2,n=d
pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
यैः यद् pos=n,g=m,c=3,n=p
असि अस् pos=v,p=2,n=s,l=lat
व्यसनीकृतः व्यसनीकृ pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
मनः मनस् pos=n,g=n,c=1,n=s