Original

कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः ।धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ॥ १६ ॥

Segmented

कथम् त्वाम् रण-मध्य-स्थम् जघ्नुः एते महा-रथाः धिग् अस्तु क्रूर-कर्तॄन् तान् कृप-कर्ण-जयद्रथान्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
रण रण pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
क्रूर क्रूर pos=a,comp=y
कर्तॄन् कर्तृ pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
कृप कृप pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
जयद्रथान् जयद्रथ pos=n,g=m,c=2,n=p