Original

व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव ।एवं विलपतीमार्तां न हि मामभिभाषसे ॥ १३ ॥

Segmented

व्यायम्य बहुधा नूनम् सुख-सुप्तः श्रमाद् इव एवम् विलपतीम् आर्ताम् न हि माम् अभिभाषसे

Analysis

Word Lemma Parse
व्यायम्य व्यायम् pos=vi
बहुधा बहुधा pos=i
नूनम् नूनम् pos=i
सुख सुख pos=a,comp=y
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
श्रमाद् श्रम pos=n,g=m,c=5,n=s
इव इव pos=i
एवम् एवम् pos=i
विलपतीम् विलप् pos=va,g=f,c=2,n=s,f=part
आर्ताम् आर्त pos=a,g=f,c=2,n=s
pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
अभिभाषसे अभिभाष् pos=v,p=2,n=s,l=lat