Original

मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ ।काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ ॥ १२ ॥

Segmented

मातङ्ग-भुज-वर्ष्म्नः ज्या-क्षेप-कठिन-त्वच् काञ्चन-अङ्गदिनः शेषे निक्षिप्य विपुलौ भुजौ

Analysis

Word Lemma Parse
मातङ्ग मातंग pos=n,comp=y
भुज भुज pos=n,comp=y
वर्ष्म्नः वर्ष्मन् pos=n,g=m,c=2,n=d
ज्या ज्या pos=n,comp=y
क्षेप क्षेप pos=n,comp=y
कठिन कठिन pos=a,comp=y
त्वच् त्वच् pos=n,g=m,c=2,n=d
काञ्चन काञ्चन pos=n,comp=y
अङ्गदिनः अङ्गदिन् pos=a,g=m,c=2,n=d
शेषे शी pos=v,p=2,n=s,l=lat
निक्षिप्य निक्षिप् pos=vi
विपुलौ विपुल pos=a,g=m,c=2,n=d
भुजौ भुज pos=n,g=m,c=2,n=d