Original

अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः ।कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥ ११ ॥

Segmented

अत्यन्त-सुकुमारस्य राङ्कव-अजिन-शायिनः कच्चिद् अद्य शरीरम् ते भूमौ न परितप्यते

Analysis

Word Lemma Parse
अत्यन्त अत्यन्त pos=a,comp=y
सुकुमारस्य सुकुमार pos=a,g=m,c=6,n=s
राङ्कव राङ्कव pos=n,comp=y
अजिन अजिन pos=n,comp=y
शायिनः शायिन् pos=a,g=m,c=6,n=s
कच्चिद् कच्चित् pos=i
अद्य अद्य pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
परितप्यते परितप् pos=v,p=3,n=s,l=lat