Original

बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ ।रूपेण च तवात्यर्थं शेते भुवि निपातितः ॥ १० ॥

Segmented

बले वीर्ये च सदृशः तेजसा च एव ते ऽनघ रूपेण च ते अत्यर्थम् शेते भुवि निपातितः

Analysis

Word Lemma Parse
बले बल pos=n,g=n,c=7,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
pos=i
सदृशः सदृश pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अत्यर्थम् अत्यर्थम् pos=i
शेते शी pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part