Original

गान्धार्युवाच ।अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव ।पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥ १ ॥

Segmented

गान्धारी उवाच अध्यर्ध-गुणम् आहुः यम् बले शौर्ये च माधव पित्रा त्वया च दाशार्ह दृप्तम् सिंहम् इव उत्कटम्

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अध्यर्ध अध्यर्ध pos=a,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
यम् यद् pos=n,g=m,c=2,n=s
बले बल pos=n,g=n,c=7,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
दृप्तम् दृप् pos=va,g=m,c=2,n=s,f=part
सिंहम् सिंह pos=n,g=m,c=2,n=s
इव इव pos=i
उत्कटम् उत्कट pos=a,g=m,c=2,n=s