Original

हतोऽपि लभते स्वर्गं हत्वा च लभते यशः ।उभयं नो बहुगुणं नास्ति निष्फलता रणे ॥ ९ ॥

Segmented

हतो ऽपि लभते स्वर्गम् हत्वा च लभते यशः उभयम् नो बहु-गुणम् न अस्ति निष्फल-ता रणे

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
यशः यशस् pos=n,g=n,c=2,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
बहु बहु pos=a,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
निष्फल निष्फल pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s