Original

अदर्शनादापतिताः पुनश्चादर्शनं गताः ।न ते तव न तेषां त्वं तत्र का परिदेवना ॥ ८ ॥

Segmented

अदर्शनाद् आपतिताः पुनः च अदर्शनम् गताः न ते तव न तेषाम् त्वम् तत्र का परिदेवना

Analysis

Word Lemma Parse
अदर्शनाद् अदर्शन pos=n,g=n,c=5,n=s
आपतिताः आपत् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
pos=i
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s