Original

सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः ।सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥ ७ ॥

Segmented

सर्वे स्वाध्यायवन्तो हि सर्वे च चरित-व्रताः सर्वे च अभिमुखाः क्षीणास् तत्र का परिदेवना

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वाध्यायवन्तो स्वाध्यायवत् pos=a,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
क्षीणास् क्षि pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s