Original

न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि ।प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ॥ ६ ॥

Segmented

न च अपि एतान् हतान् युद्धे राजञ् शोचितुम् अर्हसि प्रमाणम् यदि शास्त्राणि गताः ते परमाम् गतिम्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
यदि यदि pos=i
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s