Original

यदा शूरं च भीरुं च यमः कर्षति भारत ।तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ॥ ४ ॥

Segmented

यदा शूरम् च भीरुम् च यमः कर्षति भारत तत् किम् न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रिय-ऋषभ

Analysis

Word Lemma Parse
यदा यदा pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
pos=i
भीरुम् भीरु pos=a,g=m,c=2,n=s
pos=i
यमः यम pos=n,g=m,c=1,n=s
कर्षति कृष् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
किम् किम् pos=i
pos=i
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s