Original

शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति ।अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ २२ ॥

Segmented

शयानम् च अनुशयति तिष्ठन्तम् च अनुतिष्ठति अनुधावति धावन्तम् कर्म पूर्व-कृतम् नरम्

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
pos=i
अनुशयति अनुशी pos=v,p=3,n=s,l=lat
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
pos=i
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
पूर्व पूर्व pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
नरम् नर pos=n,g=m,c=2,n=s