Original

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात् ॥ २१ ॥

Segmented

प्रज्ञया मानसम् दुःखम् हन्यात् शारीरम् औषधैः एतत् ज्ञानस्य सामर्थ्यम् न बालैः सम-ताम् इयात्

Analysis

Word Lemma Parse
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
मानसम् मानस pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
शारीरम् शारीर pos=a,g=n,c=2,n=s
औषधैः औषध pos=n,g=n,c=3,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
ज्ञानस्य ज्ञान pos=n,g=m,c=6,n=s
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=1,n=s
pos=i
बालैः बाल pos=n,g=m,c=3,n=p
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin