Original

अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः ।असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः ॥ २० ॥

Segmented

अन्याम् अन्याम् धन-अवस्थाम् प्राप्य वैशेषिकीम् नराः अ संतुष्टाः प्रमुह्यन्ति संतोषम् यान्ति पण्डिताः

Analysis

Word Lemma Parse
अन्याम् अन्य pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
धन धन pos=n,comp=y
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
वैशेषिकीम् वैशेषिक pos=a,g=f,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
pos=i
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
प्रमुह्यन्ति प्रमुह् pos=v,p=3,n=p,l=lat
संतोषम् संतोष pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p