Original

विदुर उवाच ।उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना ।स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः ॥ २ ॥

Segmented

विदुर उवाच उत्तिष्ठ राजन् किम् शेषे धारय आत्मानम् आत्मना स्थिर-जङ्गम-मर्त्यानाम् सर्वेषाम् एष निर्णयः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
किम् किम् pos=i
शेषे शी pos=v,p=2,n=s,l=lat
धारय धारय् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
स्थिर स्थिर pos=a,comp=y
जङ्गम जङ्गम pos=a,comp=y
मर्त्यानाम् मर्त्य pos=a,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
निर्णयः निर्णय pos=n,g=m,c=1,n=s