Original

नार्थो न धर्मो न सुखं यदेतदनुशोचसि ।न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते ॥ १९ ॥

Segmented

न अर्थः न धर्मो न सुखम् यद् एतद् अनुशोचसि न च न अपैति कार्य-अर्थतः त्रिवर्गात् च एव भ्रश्यते

Analysis

Word Lemma Parse
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat
pos=i
pos=i
pos=i
अपैति अपे pos=v,p=3,n=s,l=lat
कार्य कार्य pos=n,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
त्रिवर्गात् त्रिवर्ग pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat