Original

अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् ।भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ।चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते ॥ १७ ॥

Segmented

अ शोचन् प्रतिकुर्वीत यदि पश्येत् पराक्रमम् भैषज्यम् एतद् दुःखस्य यद् एतत् न अनुचिन्तयेत् चिन्त्यमानम् हि न व्येति भूयस् च अपि विवर्धते

Analysis

Word Lemma Parse
pos=i
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
प्रतिकुर्वीत प्रतिकृ pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
भैषज्यम् भैषज्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
यद् यत् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
अनुचिन्तयेत् अनुचिन्तय् pos=v,p=3,n=s,l=vidhilin
चिन्त्यमानम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
pos=i
व्येति वी pos=v,p=3,n=s,l=lat
भूयस् भूयस् pos=i
pos=i
अपि अपि pos=i
विवर्धते विवृध् pos=v,p=3,n=s,l=lat