Original

न जानपदिकं दुःखमेकः शोचितुमर्हसि ।अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ १६ ॥

Segmented

न जानपदिकम् दुःखम् एकः शोचितुम् अर्हसि अपि अभावेन युज्येत तत् च अस्य न निवर्तते

Analysis

Word Lemma Parse
pos=i
जानपदिकम् जानपदिक pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अपि अपि pos=i
अभावेन अभाव pos=n,g=m,c=3,n=s
युज्येत युज् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat