Original

अनित्यं जीवितं रूपं यौवनं द्रव्यसंचयः ।आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥ १५ ॥

Segmented

अनित्यम् जीवितम् रूपम् यौवनम् द्रव्य-संचयः आरोग्यम् प्रिय-संवासः गृध्येद् एषु न पण्डितः

Analysis

Word Lemma Parse
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
संवासः संवास pos=n,g=m,c=1,n=s
गृध्येद् गृध् pos=v,p=3,n=s,l=vidhilin
एषु इदम् pos=n,g=n,c=7,n=p
pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s