Original

न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ।न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ॥ १४ ॥

Segmented

न कालस्य प्रियः कश्चिद् न द्वेष्यः कुरु-सत्तम न मध्यस्थः क्वचित् कालः सर्वम् कालः प्रकर्षति

Analysis

Word Lemma Parse
pos=i
कालस्य काल pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
द्वेष्यः द्विष् pos=va,g=m,c=1,n=s,f=krtya
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
pos=i
मध्यस्थः मध्यस्थ pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
कालः काल pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कालः काल pos=n,g=m,c=1,n=s
प्रकर्षति प्रकृष् pos=v,p=3,n=s,l=lat