Original

मातापितृसहस्राणि पुत्रदारशतानि च ।संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ १२ ॥

Segmented

माता-पितृ-सहस्राणि पुत्र-दार-शतानि च संसारेषु अनुभूतानि कस्य ते कस्य वा वयम्

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पितृ पितृ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
पुत्र पुत्र pos=n,comp=y
दार दार pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
संसारेषु संसार pos=n,g=m,c=7,n=p
अनुभूतानि अनुभू pos=va,g=n,c=1,n=p,f=part
कस्य pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
वयम् मद् pos=n,g=,c=1,n=p