Original

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥ ११ ॥

Segmented

न यज्ञैः दक्षिणावद्भिः न तपोभिः न विद्यया स्वर्गम् यान्ति तथा मर्त्या यथा शूरा रणे हताः

Analysis

Word Lemma Parse
pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
दक्षिणावद्भिः दक्षिणावत् pos=a,g=m,c=3,n=p
pos=i
तपोभिः तपस् pos=n,g=n,c=3,n=p
pos=i
विद्यया विद्या pos=n,g=f,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
तथा तथा pos=i
मर्त्या मर्त्य pos=n,g=m,c=1,n=p
यथा यथा pos=i
शूरा शूर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part