Original

तेषां कामदुघाँल्लोकानिन्द्रः संकल्पयिष्यति ।इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ ॥ १० ॥

Segmented

इन्द्रस्य अतिथयः हि एते भवन्ति पुरुष-ऋषभ

Analysis

Word Lemma Parse
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
अतिथयः अतिथि pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s