Original

वैशंपायन उवाच ।ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् ।वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ॥ १ ॥

Segmented

वैशंपायन उवाच ततो अमृत-समैः वाक्यैः ह्लादयन् पुरुष-ऋषभम् वैचित्रवीर्यम् विदुरो यद् उवाच निबोध तत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अमृत अमृत pos=n,comp=y
समैः सम pos=n,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
ह्लादयन् ह्लादय् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s