Original

शूरस्य हि रणे कृष्ण यस्याननमथेदृशम् ।स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः ॥ ९ ॥

Segmented

शूरस्य हि रणे कृष्ण यस्य आननम् अथ ईदृशम् स कथम् निहतो ऽमित्रैः पांसून् ग्रसति मे सुतः

Analysis

Word Lemma Parse
शूरस्य शूर pos=n,g=m,c=6,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
आननम् आनन pos=n,g=n,c=1,n=s
अथ अथ pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ऽमित्रैः अमित्र pos=n,g=m,c=3,n=p
पांसून् पांसु pos=n,g=m,c=2,n=p
ग्रसति ग्रस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s