Original

तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् ।विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः ॥ ८ ॥

Segmented

तस्य एतत् वदनम् कृष्ण श्वापदैः अर्ध-भक्षितम् विभाति अभ्यधिकम् तात सप्तम्याम् इव चन्द्रमाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
वदनम् वदन pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
श्वापदैः श्वापद pos=n,g=m,c=3,n=p
अर्ध अर्ध pos=a,comp=y
भक्षितम् भक्षय् pos=va,g=n,c=1,n=s,f=part
विभाति विभा pos=v,p=3,n=s,l=lat
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
सप्तम्याम् सप्तमी pos=n,g=f,c=7,n=s
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s