Original

एष संग्रामशूरेण प्रतिज्ञां पालयिष्यता ।दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे ॥ ७ ॥

Segmented

एष संग्राम-शूरेण प्रतिज्ञाम् पालयिष्यता दुर्मुखो ऽभिमुखः शेते हतो अरि-गण-हा रणे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
संग्राम संग्राम pos=n,comp=y
शूरेण शूर pos=n,g=m,c=3,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
पालयिष्यता पालय् pos=va,g=m,c=3,n=s,f=part
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
ऽभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
हतो हन् pos=va,g=m,c=1,n=s,f=part
अरि अरि pos=n,comp=y
गण गण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s