Original

कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे ।अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् ॥ ६ ॥

Segmented

कर्णिन्-नालीक-नाराचैः भिन्न-मर्मानम् आहवे अद्य अपि न जहाति एनम् लक्ष्मीः भरत-सत्तमम्

Analysis

Word Lemma Parse
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
मर्मानम् मर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
जहाति हा pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s