Original

युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ ।सुखोचितः सुखार्हश्च शेते पांसुषु माधव ॥ ५ ॥

Segmented

युवा वृन्दारकः शूरो विकर्णः पुरुष-ऋषभ सुख-उचितः सुख-अर्हः च शेते पांसुषु माधव

Analysis

Word Lemma Parse
युवा युवन् pos=n,g=m,c=1,n=s
वृन्दारकः वृन्दारक pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सुख सुख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
pos=i
शेते शी pos=v,p=3,n=s,l=lat
पांसुषु पांसु pos=n,g=m,c=7,n=p
माधव माधव pos=n,g=m,c=8,n=s